Declension table of ?avasavya

Deva

NeuterSingularDualPlural
Nominativeavasavyam avasavye avasavyāni
Vocativeavasavya avasavye avasavyāni
Accusativeavasavyam avasavye avasavyāni
Instrumentalavasavyena avasavyābhyām avasavyaiḥ
Dativeavasavyāya avasavyābhyām avasavyebhyaḥ
Ablativeavasavyāt avasavyābhyām avasavyebhyaḥ
Genitiveavasavyasya avasavyayoḥ avasavyānām
Locativeavasavye avasavyayoḥ avasavyeṣu

Compound avasavya -

Adverb -avasavyam -avasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria