Declension table of ?avasatha

Deva

NeuterSingularDualPlural
Nominativeavasatham avasathe avasathāni
Vocativeavasatha avasathe avasathāni
Accusativeavasatham avasathe avasathāni
Instrumentalavasathena avasathābhyām avasathaiḥ
Dativeavasathāya avasathābhyām avasathebhyaḥ
Ablativeavasathāt avasathābhyām avasathebhyaḥ
Genitiveavasathasya avasathayoḥ avasathānām
Locativeavasathe avasathayoḥ avasatheṣu

Compound avasatha -

Adverb -avasatham -avasathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria