Declension table of ?avasarjita

Deva

MasculineSingularDualPlural
Nominativeavasarjitaḥ avasarjitau avasarjitāḥ
Vocativeavasarjita avasarjitau avasarjitāḥ
Accusativeavasarjitam avasarjitau avasarjitān
Instrumentalavasarjitena avasarjitābhyām avasarjitaiḥ avasarjitebhiḥ
Dativeavasarjitāya avasarjitābhyām avasarjitebhyaḥ
Ablativeavasarjitāt avasarjitābhyām avasarjitebhyaḥ
Genitiveavasarjitasya avasarjitayoḥ avasarjitānām
Locativeavasarjite avasarjitayoḥ avasarjiteṣu

Compound avasarjita -

Adverb -avasarjitam -avasarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria