Declension table of ?avasakta

Deva

NeuterSingularDualPlural
Nominativeavasaktam avasakte avasaktāni
Vocativeavasakta avasakte avasaktāni
Accusativeavasaktam avasakte avasaktāni
Instrumentalavasaktena avasaktābhyām avasaktaiḥ
Dativeavasaktāya avasaktābhyām avasaktebhyaḥ
Ablativeavasaktāt avasaktābhyām avasaktebhyaḥ
Genitiveavasaktasya avasaktayoḥ avasaktānām
Locativeavasakte avasaktayoḥ avasakteṣu

Compound avasakta -

Adverb -avasaktam -avasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria