Declension table of ?avasāyaka

Deva

NeuterSingularDualPlural
Nominativeavasāyakam avasāyake avasāyakāni
Vocativeavasāyaka avasāyake avasāyakāni
Accusativeavasāyakam avasāyake avasāyakāni
Instrumentalavasāyakena avasāyakābhyām avasāyakaiḥ
Dativeavasāyakāya avasāyakābhyām avasāyakebhyaḥ
Ablativeavasāyakāt avasāyakābhyām avasāyakebhyaḥ
Genitiveavasāyakasya avasāyakayoḥ avasāyakānām
Locativeavasāyake avasāyakayoḥ avasāyakeṣu

Compound avasāyaka -

Adverb -avasāyakam -avasāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria