Declension table of ?avasānadarśa

Deva

NeuterSingularDualPlural
Nominativeavasānadarśam avasānadarśe avasānadarśāni
Vocativeavasānadarśa avasānadarśe avasānadarśāni
Accusativeavasānadarśam avasānadarśe avasānadarśāni
Instrumentalavasānadarśena avasānadarśābhyām avasānadarśaiḥ
Dativeavasānadarśāya avasānadarśābhyām avasānadarśebhyaḥ
Ablativeavasānadarśāt avasānadarśābhyām avasānadarśebhyaḥ
Genitiveavasānadarśasya avasānadarśayoḥ avasānadarśānām
Locativeavasānadarśe avasānadarśayoḥ avasānadarśeṣu

Compound avasānadarśa -

Adverb -avasānadarśam -avasānadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria