Declension table of ?avasānadarśa

Deva

MasculineSingularDualPlural
Nominativeavasānadarśaḥ avasānadarśau avasānadarśāḥ
Vocativeavasānadarśa avasānadarśau avasānadarśāḥ
Accusativeavasānadarśam avasānadarśau avasānadarśān
Instrumentalavasānadarśena avasānadarśābhyām avasānadarśaiḥ avasānadarśebhiḥ
Dativeavasānadarśāya avasānadarśābhyām avasānadarśebhyaḥ
Ablativeavasānadarśāt avasānadarśābhyām avasānadarśebhyaḥ
Genitiveavasānadarśasya avasānadarśayoḥ avasānadarśānām
Locativeavasānadarśe avasānadarśayoḥ avasānadarśeṣu

Compound avasānadarśa -

Adverb -avasānadarśam -avasānadarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria