Declension table of ?avasādanā

Deva

FeminineSingularDualPlural
Nominativeavasādanā avasādane avasādanāḥ
Vocativeavasādane avasādane avasādanāḥ
Accusativeavasādanām avasādane avasādanāḥ
Instrumentalavasādanayā avasādanābhyām avasādanābhiḥ
Dativeavasādanāyai avasādanābhyām avasādanābhyaḥ
Ablativeavasādanāyāḥ avasādanābhyām avasādanābhyaḥ
Genitiveavasādanāyāḥ avasādanayoḥ avasādanānām
Locativeavasādanāyām avasādanayoḥ avasādanāsu

Adverb -avasādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria