Declension table of ?avasādana

Deva

NeuterSingularDualPlural
Nominativeavasādanam avasādane avasādanāni
Vocativeavasādana avasādane avasādanāni
Accusativeavasādanam avasādane avasādanāni
Instrumentalavasādanena avasādanābhyām avasādanaiḥ
Dativeavasādanāya avasādanābhyām avasādanebhyaḥ
Ablativeavasādanāt avasādanābhyām avasādanebhyaḥ
Genitiveavasādanasya avasādanayoḥ avasādanānām
Locativeavasādane avasādanayoḥ avasādaneṣu

Compound avasādana -

Adverb -avasādanam -avasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria