Declension table of ?avasañcakṣya

Deva

NeuterSingularDualPlural
Nominativeavasañcakṣyam avasañcakṣye avasañcakṣyāṇi
Vocativeavasañcakṣya avasañcakṣye avasañcakṣyāṇi
Accusativeavasañcakṣyam avasañcakṣye avasañcakṣyāṇi
Instrumentalavasañcakṣyeṇa avasañcakṣyābhyām avasañcakṣyaiḥ
Dativeavasañcakṣyāya avasañcakṣyābhyām avasañcakṣyebhyaḥ
Ablativeavasañcakṣyāt avasañcakṣyābhyām avasañcakṣyebhyaḥ
Genitiveavasañcakṣyasya avasañcakṣyayoḥ avasañcakṣyāṇām
Locativeavasañcakṣye avasañcakṣyayoḥ avasañcakṣyeṣu

Compound avasañcakṣya -

Adverb -avasañcakṣyam -avasañcakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria