Declension table of ?avarugṇa

Deva

MasculineSingularDualPlural
Nominativeavarugṇaḥ avarugṇau avarugṇāḥ
Vocativeavarugṇa avarugṇau avarugṇāḥ
Accusativeavarugṇam avarugṇau avarugṇān
Instrumentalavarugṇena avarugṇābhyām avarugṇaiḥ avarugṇebhiḥ
Dativeavarugṇāya avarugṇābhyām avarugṇebhyaḥ
Ablativeavarugṇāt avarugṇābhyām avarugṇebhyaḥ
Genitiveavarugṇasya avarugṇayoḥ avarugṇānām
Locativeavarugṇe avarugṇayoḥ avarugṇeṣu

Compound avarugṇa -

Adverb -avarugṇam -avarugṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria