Declension table of ?avarudhyamānā

Deva

FeminineSingularDualPlural
Nominativeavarudhyamānā avarudhyamāne avarudhyamānāḥ
Vocativeavarudhyamāne avarudhyamāne avarudhyamānāḥ
Accusativeavarudhyamānām avarudhyamāne avarudhyamānāḥ
Instrumentalavarudhyamānayā avarudhyamānābhyām avarudhyamānābhiḥ
Dativeavarudhyamānāyai avarudhyamānābhyām avarudhyamānābhyaḥ
Ablativeavarudhyamānāyāḥ avarudhyamānābhyām avarudhyamānābhyaḥ
Genitiveavarudhyamānāyāḥ avarudhyamānayoḥ avarudhyamānānām
Locativeavarudhyamānāyām avarudhyamānayoḥ avarudhyamānāsu

Adverb -avarudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria