Declension table of ?avartamāna

Deva

NeuterSingularDualPlural
Nominativeavartamānam avartamāne avartamānāni
Vocativeavartamāna avartamāne avartamānāni
Accusativeavartamānam avartamāne avartamānāni
Instrumentalavartamānena avartamānābhyām avartamānaiḥ
Dativeavartamānāya avartamānābhyām avartamānebhyaḥ
Ablativeavartamānāt avartamānābhyām avartamānebhyaḥ
Genitiveavartamānasya avartamānayoḥ avartamānānām
Locativeavartamāne avartamānayoḥ avartamāneṣu

Compound avartamāna -

Adverb -avartamānam -avartamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria