Declension table of ?avarokta

Deva

MasculineSingularDualPlural
Nominativeavaroktaḥ avaroktau avaroktāḥ
Vocativeavarokta avaroktau avaroktāḥ
Accusativeavaroktam avaroktau avaroktān
Instrumentalavaroktena avaroktābhyām avaroktaiḥ avaroktebhiḥ
Dativeavaroktāya avaroktābhyām avaroktebhyaḥ
Ablativeavaroktāt avaroktābhyām avaroktebhyaḥ
Genitiveavaroktasya avaroktayoḥ avaroktānām
Locativeavarokte avaroktayoḥ avarokteṣu

Compound avarokta -

Adverb -avaroktam -avaroktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria