Declension table of ?avarohita

Deva

MasculineSingularDualPlural
Nominativeavarohitaḥ avarohitau avarohitāḥ
Vocativeavarohita avarohitau avarohitāḥ
Accusativeavarohitam avarohitau avarohitān
Instrumentalavarohitena avarohitābhyām avarohitaiḥ avarohitebhiḥ
Dativeavarohitāya avarohitābhyām avarohitebhyaḥ
Ablativeavarohitāt avarohitābhyām avarohitebhyaḥ
Genitiveavarohitasya avarohitayoḥ avarohitānām
Locativeavarohite avarohitayoḥ avarohiteṣu

Compound avarohita -

Adverb -avarohitam -avarohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria