Declension table of ?avarohavat

Deva

MasculineSingularDualPlural
Nominativeavarohavān avarohavantau avarohavantaḥ
Vocativeavarohavan avarohavantau avarohavantaḥ
Accusativeavarohavantam avarohavantau avarohavataḥ
Instrumentalavarohavatā avarohavadbhyām avarohavadbhiḥ
Dativeavarohavate avarohavadbhyām avarohavadbhyaḥ
Ablativeavarohavataḥ avarohavadbhyām avarohavadbhyaḥ
Genitiveavarohavataḥ avarohavatoḥ avarohavatām
Locativeavarohavati avarohavatoḥ avarohavatsu

Compound avarohavat -

Adverb -avarohavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria