Declension table of ?avarodhana

Deva

NeuterSingularDualPlural
Nominativeavarodhanam avarodhane avarodhanāni
Vocativeavarodhana avarodhane avarodhanāni
Accusativeavarodhanam avarodhane avarodhanāni
Instrumentalavarodhanena avarodhanābhyām avarodhanaiḥ
Dativeavarodhanāya avarodhanābhyām avarodhanebhyaḥ
Ablativeavarodhanāt avarodhanābhyām avarodhanebhyaḥ
Genitiveavarodhanasya avarodhanayoḥ avarodhanānām
Locativeavarodhane avarodhanayoḥ avarodhaneṣu

Compound avarodhana -

Adverb -avarodhanam -avarodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria