Declension table of ?avarjanīyatā

Deva

FeminineSingularDualPlural
Nominativeavarjanīyatā avarjanīyate avarjanīyatāḥ
Vocativeavarjanīyate avarjanīyate avarjanīyatāḥ
Accusativeavarjanīyatām avarjanīyate avarjanīyatāḥ
Instrumentalavarjanīyatayā avarjanīyatābhyām avarjanīyatābhiḥ
Dativeavarjanīyatāyai avarjanīyatābhyām avarjanīyatābhyaḥ
Ablativeavarjanīyatāyāḥ avarjanīyatābhyām avarjanīyatābhyaḥ
Genitiveavarjanīyatāyāḥ avarjanīyatayoḥ avarjanīyatānām
Locativeavarjanīyatāyām avarjanīyatayoḥ avarjanīyatāsu

Adverb -avarjanīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria