Declension table of ?avaratara

Deva

MasculineSingularDualPlural
Nominativeavarataraḥ avaratarau avaratarāḥ
Vocativeavaratara avaratarau avaratarāḥ
Accusativeavarataram avaratarau avaratarān
Instrumentalavaratareṇa avaratarābhyām avarataraiḥ avaratarebhiḥ
Dativeavaratarāya avaratarābhyām avaratarebhyaḥ
Ablativeavaratarāt avaratarābhyām avaratarebhyaḥ
Genitiveavaratarasya avaratarayoḥ avaratarāṇām
Locativeavaratare avaratarayoḥ avaratareṣu

Compound avaratara -

Adverb -avarataram -avaratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria