Declension table of ?avapuñjita

Deva

NeuterSingularDualPlural
Nominativeavapuñjitam avapuñjite avapuñjitāni
Vocativeavapuñjita avapuñjite avapuñjitāni
Accusativeavapuñjitam avapuñjite avapuñjitāni
Instrumentalavapuñjitena avapuñjitābhyām avapuñjitaiḥ
Dativeavapuñjitāya avapuñjitābhyām avapuñjitebhyaḥ
Ablativeavapuñjitāt avapuñjitābhyām avapuñjitebhyaḥ
Genitiveavapuñjitasya avapuñjitayoḥ avapuñjitānām
Locativeavapuñjite avapuñjitayoḥ avapuñjiteṣu

Compound avapuñjita -

Adverb -avapuñjitam -avapuñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria