Declension table of ?avaprasnuta

Deva

MasculineSingularDualPlural
Nominativeavaprasnutaḥ avaprasnutau avaprasnutāḥ
Vocativeavaprasnuta avaprasnutau avaprasnutāḥ
Accusativeavaprasnutam avaprasnutau avaprasnutān
Instrumentalavaprasnutena avaprasnutābhyām avaprasnutaiḥ avaprasnutebhiḥ
Dativeavaprasnutāya avaprasnutābhyām avaprasnutebhyaḥ
Ablativeavaprasnutāt avaprasnutābhyām avaprasnutebhyaḥ
Genitiveavaprasnutasya avaprasnutayoḥ avaprasnutānām
Locativeavaprasnute avaprasnutayoḥ avaprasnuteṣu

Compound avaprasnuta -

Adverb -avaprasnutam -avaprasnutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria