Declension table of ?avapīḍita

Deva

NeuterSingularDualPlural
Nominativeavapīḍitam avapīḍite avapīḍitāni
Vocativeavapīḍita avapīḍite avapīḍitāni
Accusativeavapīḍitam avapīḍite avapīḍitāni
Instrumentalavapīḍitena avapīḍitābhyām avapīḍitaiḥ
Dativeavapīḍitāya avapīḍitābhyām avapīḍitebhyaḥ
Ablativeavapīḍitāt avapīḍitābhyām avapīḍitebhyaḥ
Genitiveavapīḍitasya avapīḍitayoḥ avapīḍitānām
Locativeavapīḍite avapīḍitayoḥ avapīḍiteṣu

Compound avapīḍita -

Adverb -avapīḍitam -avapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria