Declension table of ?avapīḍa

Deva

MasculineSingularDualPlural
Nominativeavapīḍaḥ avapīḍau avapīḍāḥ
Vocativeavapīḍa avapīḍau avapīḍāḥ
Accusativeavapīḍam avapīḍau avapīḍān
Instrumentalavapīḍena avapīḍābhyām avapīḍaiḥ avapīḍebhiḥ
Dativeavapīḍāya avapīḍābhyām avapīḍebhyaḥ
Ablativeavapīḍāt avapīḍābhyām avapīḍebhyaḥ
Genitiveavapīḍasya avapīḍayoḥ avapīḍānām
Locativeavapīḍe avapīḍayoḥ avapīḍeṣu

Compound avapīḍa -

Adverb -avapīḍam -avapīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria