Declension table of ?avapiṇḍitā

Deva

FeminineSingularDualPlural
Nominativeavapiṇḍitā avapiṇḍite avapiṇḍitāḥ
Vocativeavapiṇḍite avapiṇḍite avapiṇḍitāḥ
Accusativeavapiṇḍitām avapiṇḍite avapiṇḍitāḥ
Instrumentalavapiṇḍitayā avapiṇḍitābhyām avapiṇḍitābhiḥ
Dativeavapiṇḍitāyai avapiṇḍitābhyām avapiṇḍitābhyaḥ
Ablativeavapiṇḍitāyāḥ avapiṇḍitābhyām avapiṇḍitābhyaḥ
Genitiveavapiṇḍitāyāḥ avapiṇḍitayoḥ avapiṇḍitānām
Locativeavapiṇḍitāyām avapiṇḍitayoḥ avapiṇḍitāsu

Adverb -avapiṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria