Declension table of ?avantivatī

Deva

FeminineSingularDualPlural
Nominativeavantivatī avantivatyau avantivatyaḥ
Vocativeavantivati avantivatyau avantivatyaḥ
Accusativeavantivatīm avantivatyau avantivatīḥ
Instrumentalavantivatyā avantivatībhyām avantivatībhiḥ
Dativeavantivatyai avantivatībhyām avantivatībhyaḥ
Ablativeavantivatyāḥ avantivatībhyām avantivatībhyaḥ
Genitiveavantivatyāḥ avantivatyoḥ avantivatīnām
Locativeavantivatyām avantivatyoḥ avantivatīṣu

Compound avantivati - avantivatī -

Adverb -avantivati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria