Declension table of ?avanipati

Deva

MasculineSingularDualPlural
Nominativeavanipatiḥ avanipatī avanipatayaḥ
Vocativeavanipate avanipatī avanipatayaḥ
Accusativeavanipatim avanipatī avanipatīn
Instrumentalavanipatinā avanipatibhyām avanipatibhiḥ
Dativeavanipataye avanipatibhyām avanipatibhyaḥ
Ablativeavanipateḥ avanipatibhyām avanipatibhyaḥ
Genitiveavanipateḥ avanipatyoḥ avanipatīnām
Locativeavanipatau avanipatyoḥ avanipatiṣu

Compound avanipati -

Adverb -avanipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria