Declension table of ?avanīśvara

Deva

MasculineSingularDualPlural
Nominativeavanīśvaraḥ avanīśvarau avanīśvarāḥ
Vocativeavanīśvara avanīśvarau avanīśvarāḥ
Accusativeavanīśvaram avanīśvarau avanīśvarān
Instrumentalavanīśvareṇa avanīśvarābhyām avanīśvaraiḥ avanīśvarebhiḥ
Dativeavanīśvarāya avanīśvarābhyām avanīśvarebhyaḥ
Ablativeavanīśvarāt avanīśvarābhyām avanīśvarebhyaḥ
Genitiveavanīśvarasya avanīśvarayoḥ avanīśvarāṇām
Locativeavanīśvare avanīśvarayoḥ avanīśvareṣu

Compound avanīśvara -

Adverb -avanīśvaram -avanīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria