Declension table of ?avanīśa

Deva

MasculineSingularDualPlural
Nominativeavanīśaḥ avanīśau avanīśāḥ
Vocativeavanīśa avanīśau avanīśāḥ
Accusativeavanīśam avanīśau avanīśān
Instrumentalavanīśena avanīśābhyām avanīśaiḥ avanīśebhiḥ
Dativeavanīśāya avanīśābhyām avanīśebhyaḥ
Ablativeavanīśāt avanīśābhyām avanīśebhyaḥ
Genitiveavanīśasya avanīśayoḥ avanīśānām
Locativeavanīśe avanīśayoḥ avanīśeṣu

Compound avanīśa -

Adverb -avanīśam -avanīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria