Declension table of ?avanītā

Deva

FeminineSingularDualPlural
Nominativeavanītā avanīte avanītāḥ
Vocativeavanīte avanīte avanītāḥ
Accusativeavanītām avanīte avanītāḥ
Instrumentalavanītayā avanītābhyām avanītābhiḥ
Dativeavanītāyai avanītābhyām avanītābhyaḥ
Ablativeavanītāyāḥ avanītābhyām avanītābhyaḥ
Genitiveavanītāyāḥ avanītayoḥ avanītānām
Locativeavanītāyām avanītayoḥ avanītāsu

Adverb -avanītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria