Declension table of ?avanīmukhā

Deva

FeminineSingularDualPlural
Nominativeavanīmukhā avanīmukhe avanīmukhāḥ
Vocativeavanīmukhe avanīmukhe avanīmukhāḥ
Accusativeavanīmukhām avanīmukhe avanīmukhāḥ
Instrumentalavanīmukhayā avanīmukhābhyām avanīmukhābhiḥ
Dativeavanīmukhāyai avanīmukhābhyām avanīmukhābhyaḥ
Ablativeavanīmukhāyāḥ avanīmukhābhyām avanīmukhābhyaḥ
Genitiveavanīmukhāyāḥ avanīmukhayoḥ avanīmukhānām
Locativeavanīmukhāyām avanīmukhayoḥ avanīmukhāsu

Adverb -avanīmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria