Declension table of ?avanīmukha

Deva

NeuterSingularDualPlural
Nominativeavanīmukham avanīmukhe avanīmukhāni
Vocativeavanīmukha avanīmukhe avanīmukhāni
Accusativeavanīmukham avanīmukhe avanīmukhāni
Instrumentalavanīmukhena avanīmukhābhyām avanīmukhaiḥ
Dativeavanīmukhāya avanīmukhābhyām avanīmukhebhyaḥ
Ablativeavanīmukhāt avanīmukhābhyām avanīmukhebhyaḥ
Genitiveavanīmukhasya avanīmukhayoḥ avanīmukhānām
Locativeavanīmukhe avanīmukhayoḥ avanīmukheṣu

Compound avanīmukha -

Adverb -avanīmukham -avanīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria