Declension table of ?avanegya

Deva

MasculineSingularDualPlural
Nominativeavanegyaḥ avanegyau avanegyāḥ
Vocativeavanegya avanegyau avanegyāḥ
Accusativeavanegyam avanegyau avanegyān
Instrumentalavanegyena avanegyābhyām avanegyaiḥ avanegyebhiḥ
Dativeavanegyāya avanegyābhyām avanegyebhyaḥ
Ablativeavanegyāt avanegyābhyām avanegyebhyaḥ
Genitiveavanegyasya avanegyayoḥ avanegyānām
Locativeavanegye avanegyayoḥ avanegyeṣu

Compound avanegya -

Adverb -avanegyam -avanegyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria