Declension table of ?avanataśīrṣan

Deva

MasculineSingularDualPlural
Nominativeavanataśīrṣā avanataśīrṣāṇau avanataśīrṣāṇaḥ
Vocativeavanataśīrṣan avanataśīrṣāṇau avanataśīrṣāṇaḥ
Accusativeavanataśīrṣāṇam avanataśīrṣāṇau avanataśīrṣṇaḥ
Instrumentalavanataśīrṣṇā avanataśīrṣabhyām avanataśīrṣabhiḥ
Dativeavanataśīrṣṇe avanataśīrṣabhyām avanataśīrṣabhyaḥ
Ablativeavanataśīrṣṇaḥ avanataśīrṣabhyām avanataśīrṣabhyaḥ
Genitiveavanataśīrṣṇaḥ avanataśīrṣṇoḥ avanataśīrṣṇām
Locativeavanataśīrṣṇi avanataśīrṣaṇi avanataśīrṣṇoḥ avanataśīrṣasu

Compound avanataśīrṣa -

Adverb -avanataśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria