Declension table of ?avanataśīrṣaṇā

Deva

FeminineSingularDualPlural
Nominativeavanataśīrṣaṇā avanataśīrṣaṇe avanataśīrṣaṇāḥ
Vocativeavanataśīrṣaṇe avanataśīrṣaṇe avanataśīrṣaṇāḥ
Accusativeavanataśīrṣaṇām avanataśīrṣaṇe avanataśīrṣaṇāḥ
Instrumentalavanataśīrṣaṇayā avanataśīrṣaṇābhyām avanataśīrṣaṇābhiḥ
Dativeavanataśīrṣaṇāyai avanataśīrṣaṇābhyām avanataśīrṣaṇābhyaḥ
Ablativeavanataśīrṣaṇāyāḥ avanataśīrṣaṇābhyām avanataśīrṣaṇābhyaḥ
Genitiveavanataśīrṣaṇāyāḥ avanataśīrṣaṇayoḥ avanataśīrṣaṇānām
Locativeavanataśīrṣaṇāyām avanataśīrṣaṇayoḥ avanataśīrṣaṇāsu

Adverb -avanataśīrṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria