Declension table of ?avanaddha

Deva

MasculineSingularDualPlural
Nominativeavanaddhaḥ avanaddhau avanaddhāḥ
Vocativeavanaddha avanaddhau avanaddhāḥ
Accusativeavanaddham avanaddhau avanaddhān
Instrumentalavanaddhena avanaddhābhyām avanaddhaiḥ avanaddhebhiḥ
Dativeavanaddhāya avanaddhābhyām avanaddhebhyaḥ
Ablativeavanaddhāt avanaddhābhyām avanaddhebhyaḥ
Genitiveavanaddhasya avanaddhayoḥ avanaddhānām
Locativeavanaddhe avanaddhayoḥ avanaddheṣu

Compound avanaddha -

Adverb -avanaddham -avanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria