Declension table of ?avanāmaka

Deva

MasculineSingularDualPlural
Nominativeavanāmakaḥ avanāmakau avanāmakāḥ
Vocativeavanāmaka avanāmakau avanāmakāḥ
Accusativeavanāmakam avanāmakau avanāmakān
Instrumentalavanāmakena avanāmakābhyām avanāmakaiḥ avanāmakebhiḥ
Dativeavanāmakāya avanāmakābhyām avanāmakebhyaḥ
Ablativeavanāmakāt avanāmakābhyām avanāmakebhyaḥ
Genitiveavanāmakasya avanāmakayoḥ avanāmakānām
Locativeavanāmake avanāmakayoḥ avanāmakeṣu

Compound avanāmaka -

Adverb -avanāmakam -avanāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria