Declension table of ?avanāṭanāsikā

Deva

FeminineSingularDualPlural
Nominativeavanāṭanāsikā avanāṭanāsike avanāṭanāsikāḥ
Vocativeavanāṭanāsike avanāṭanāsike avanāṭanāsikāḥ
Accusativeavanāṭanāsikām avanāṭanāsike avanāṭanāsikāḥ
Instrumentalavanāṭanāsikayā avanāṭanāsikābhyām avanāṭanāsikābhiḥ
Dativeavanāṭanāsikāyai avanāṭanāsikābhyām avanāṭanāsikābhyaḥ
Ablativeavanāṭanāsikāyāḥ avanāṭanāsikābhyām avanāṭanāsikābhyaḥ
Genitiveavanāṭanāsikāyāḥ avanāṭanāsikayoḥ avanāṭanāsikānām
Locativeavanāṭanāsikāyām avanāṭanāsikayoḥ avanāṭanāsikāsu

Adverb -avanāṭanāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria