Declension table of ?avanāṭa

Deva

MasculineSingularDualPlural
Nominativeavanāṭaḥ avanāṭau avanāṭāḥ
Vocativeavanāṭa avanāṭau avanāṭāḥ
Accusativeavanāṭam avanāṭau avanāṭān
Instrumentalavanāṭena avanāṭābhyām avanāṭaiḥ avanāṭebhiḥ
Dativeavanāṭāya avanāṭābhyām avanāṭebhyaḥ
Ablativeavanāṭāt avanāṭābhyām avanāṭebhyaḥ
Genitiveavanāṭasya avanāṭayoḥ avanāṭānām
Locativeavanāṭe avanāṭayoḥ avanāṭeṣu

Compound avanāṭa -

Adverb -avanāṭam -avanāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria