Declension table of ?avamūtraṇa

Deva

NeuterSingularDualPlural
Nominativeavamūtraṇam avamūtraṇe avamūtraṇāni
Vocativeavamūtraṇa avamūtraṇe avamūtraṇāni
Accusativeavamūtraṇam avamūtraṇe avamūtraṇāni
Instrumentalavamūtraṇena avamūtraṇābhyām avamūtraṇaiḥ
Dativeavamūtraṇāya avamūtraṇābhyām avamūtraṇebhyaḥ
Ablativeavamūtraṇāt avamūtraṇābhyām avamūtraṇebhyaḥ
Genitiveavamūtraṇasya avamūtraṇayoḥ avamūtraṇānām
Locativeavamūtraṇe avamūtraṇayoḥ avamūtraṇeṣu

Compound avamūtraṇa -

Adverb -avamūtraṇam -avamūtraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria