Declension table of ?avamati

Deva

FeminineSingularDualPlural
Nominativeavamatiḥ avamatī avamatayaḥ
Vocativeavamate avamatī avamatayaḥ
Accusativeavamatim avamatī avamatīḥ
Instrumentalavamatyā avamatibhyām avamatibhiḥ
Dativeavamatyai avamataye avamatibhyām avamatibhyaḥ
Ablativeavamatyāḥ avamateḥ avamatibhyām avamatibhyaḥ
Genitiveavamatyāḥ avamateḥ avamatyoḥ avamatīnām
Locativeavamatyām avamatau avamatyoḥ avamatiṣu

Compound avamati -

Adverb -avamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria