Declension table of ?avamatāṅkuśa

Deva

NeuterSingularDualPlural
Nominativeavamatāṅkuśam avamatāṅkuśe avamatāṅkuśāni
Vocativeavamatāṅkuśa avamatāṅkuśe avamatāṅkuśāni
Accusativeavamatāṅkuśam avamatāṅkuśe avamatāṅkuśāni
Instrumentalavamatāṅkuśena avamatāṅkuśābhyām avamatāṅkuśaiḥ
Dativeavamatāṅkuśāya avamatāṅkuśābhyām avamatāṅkuśebhyaḥ
Ablativeavamatāṅkuśāt avamatāṅkuśābhyām avamatāṅkuśebhyaḥ
Genitiveavamatāṅkuśasya avamatāṅkuśayoḥ avamatāṅkuśānām
Locativeavamatāṅkuśe avamatāṅkuśayoḥ avamatāṅkuśeṣu

Compound avamatāṅkuśa -

Adverb -avamatāṅkuśam -avamatāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria