Declension table of ?avamatāṅkuśa

Deva

MasculineSingularDualPlural
Nominativeavamatāṅkuśaḥ avamatāṅkuśau avamatāṅkuśāḥ
Vocativeavamatāṅkuśa avamatāṅkuśau avamatāṅkuśāḥ
Accusativeavamatāṅkuśam avamatāṅkuśau avamatāṅkuśān
Instrumentalavamatāṅkuśena avamatāṅkuśābhyām avamatāṅkuśaiḥ avamatāṅkuśebhiḥ
Dativeavamatāṅkuśāya avamatāṅkuśābhyām avamatāṅkuśebhyaḥ
Ablativeavamatāṅkuśāt avamatāṅkuśābhyām avamatāṅkuśebhyaḥ
Genitiveavamatāṅkuśasya avamatāṅkuśayoḥ avamatāṅkuśānām
Locativeavamatāṅkuśe avamatāṅkuśayoḥ avamatāṅkuśeṣu

Compound avamatāṅkuśa -

Adverb -avamatāṅkuśam -avamatāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria