Declension table of ?avamata

Deva

MasculineSingularDualPlural
Nominativeavamataḥ avamatau avamatāḥ
Vocativeavamata avamatau avamatāḥ
Accusativeavamatam avamatau avamatān
Instrumentalavamatena avamatābhyām avamataiḥ avamatebhiḥ
Dativeavamatāya avamatābhyām avamatebhyaḥ
Ablativeavamatāt avamatābhyām avamatebhyaḥ
Genitiveavamatasya avamatayoḥ avamatānām
Locativeavamate avamatayoḥ avamateṣu

Compound avamata -

Adverb -avamatam -avamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria