Declension table of ?avamardanā

Deva

FeminineSingularDualPlural
Nominativeavamardanā avamardane avamardanāḥ
Vocativeavamardane avamardane avamardanāḥ
Accusativeavamardanām avamardane avamardanāḥ
Instrumentalavamardanayā avamardanābhyām avamardanābhiḥ
Dativeavamardanāyai avamardanābhyām avamardanābhyaḥ
Ablativeavamardanāyāḥ avamardanābhyām avamardanābhyaḥ
Genitiveavamardanāyāḥ avamardanayoḥ avamardanānām
Locativeavamardanāyām avamardanayoḥ avamardanāsu

Adverb -avamardanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria