Declension table of ?avamantavya

Deva

MasculineSingularDualPlural
Nominativeavamantavyaḥ avamantavyau avamantavyāḥ
Vocativeavamantavya avamantavyau avamantavyāḥ
Accusativeavamantavyam avamantavyau avamantavyān
Instrumentalavamantavyena avamantavyābhyām avamantavyaiḥ avamantavyebhiḥ
Dativeavamantavyāya avamantavyābhyām avamantavyebhyaḥ
Ablativeavamantavyāt avamantavyābhyām avamantavyebhyaḥ
Genitiveavamantavyasya avamantavyayoḥ avamantavyānām
Locativeavamantavye avamantavyayoḥ avamantavyeṣu

Compound avamantavya -

Adverb -avamantavyam -avamantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria