Declension table of ?avamānitā

Deva

FeminineSingularDualPlural
Nominativeavamānitā avamānite avamānitāḥ
Vocativeavamānite avamānite avamānitāḥ
Accusativeavamānitām avamānite avamānitāḥ
Instrumentalavamānitayā avamānitābhyām avamānitābhiḥ
Dativeavamānitāyai avamānitābhyām avamānitābhyaḥ
Ablativeavamānitāyāḥ avamānitābhyām avamānitābhyaḥ
Genitiveavamānitāyāḥ avamānitayoḥ avamānitānām
Locativeavamānitāyām avamānitayoḥ avamānitāsu

Adverb -avamānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria