Declension table of ?avamānita

Deva

NeuterSingularDualPlural
Nominativeavamānitam avamānite avamānitāni
Vocativeavamānita avamānite avamānitāni
Accusativeavamānitam avamānite avamānitāni
Instrumentalavamānitena avamānitābhyām avamānitaiḥ
Dativeavamānitāya avamānitābhyām avamānitebhyaḥ
Ablativeavamānitāt avamānitābhyām avamānitebhyaḥ
Genitiveavamānitasya avamānitayoḥ avamānitānām
Locativeavamānite avamānitayoḥ avamāniteṣu

Compound avamānita -

Adverb -avamānitam -avamānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria