Declension table of ?avamānanīya

Deva

MasculineSingularDualPlural
Nominativeavamānanīyaḥ avamānanīyau avamānanīyāḥ
Vocativeavamānanīya avamānanīyau avamānanīyāḥ
Accusativeavamānanīyam avamānanīyau avamānanīyān
Instrumentalavamānanīyena avamānanīyābhyām avamānanīyaiḥ avamānanīyebhiḥ
Dativeavamānanīyāya avamānanīyābhyām avamānanīyebhyaḥ
Ablativeavamānanīyāt avamānanīyābhyām avamānanīyebhyaḥ
Genitiveavamānanīyasya avamānanīyayoḥ avamānanīyānām
Locativeavamānanīye avamānanīyayoḥ avamānanīyeṣu

Compound avamānanīya -

Adverb -avamānanīyam -avamānanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria