Declension table of ?avaliptatva

Deva

NeuterSingularDualPlural
Nominativeavaliptatvam avaliptatve avaliptatvāni
Vocativeavaliptatva avaliptatve avaliptatvāni
Accusativeavaliptatvam avaliptatve avaliptatvāni
Instrumentalavaliptatvena avaliptatvābhyām avaliptatvaiḥ
Dativeavaliptatvāya avaliptatvābhyām avaliptatvebhyaḥ
Ablativeavaliptatvāt avaliptatvābhyām avaliptatvebhyaḥ
Genitiveavaliptatvasya avaliptatvayoḥ avaliptatvānām
Locativeavaliptatve avaliptatvayoḥ avaliptatveṣu

Compound avaliptatva -

Adverb -avaliptatvam -avaliptatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria