Declension table of ?avalehana

Deva

NeuterSingularDualPlural
Nominativeavalehanam avalehane avalehanāni
Vocativeavalehana avalehane avalehanāni
Accusativeavalehanam avalehane avalehanāni
Instrumentalavalehanena avalehanābhyām avalehanaiḥ
Dativeavalehanāya avalehanābhyām avalehanebhyaḥ
Ablativeavalehanāt avalehanābhyām avalehanebhyaḥ
Genitiveavalehanasya avalehanayoḥ avalehanānām
Locativeavalehane avalehanayoḥ avalehaneṣu

Compound avalehana -

Adverb -avalehanam -avalehanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria